कृदन्तरूपाणि - कृत् + यङ्लुक् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरीकर्तनम् / चरिकर्तनम् / चर्कर्तनम्
अनीयर्
चरीकर्तनीयः / चरिकर्तनीयः / चर्कर्तनीयः - चरीकर्तनीया / चरिकर्तनीया / चर्कर्तनीया
ण्वुल्
चरीकर्तकः / चरिकर्तकः / चर्कर्तकः - चरीकर्तिका / चरिकर्तिका / चर्कर्तिका
तुमुँन्
चरीकर्तितुम् / चरिकर्तितुम् / चर्कर्तितुम्
तव्य
चरीकर्तितव्यः / चरिकर्तितव्यः / चर्कर्तितव्यः - चरीकर्तितव्या / चरिकर्तितव्या / चर्कर्तितव्या
तृच्
चरीकर्तिता / चरिकर्तिता / चर्कर्तिता - चरीकर्तित्री / चरिकर्तित्री / चर्कर्तित्री
क्त्वा
चरीकर्तित्वा / चरिकर्तित्वा / चर्कर्तित्वा
क्तवतुँ
चरीकृतितवान् / चरिकृतितवान् / चर्कृतितवान् - चरीकृतितवती / चरिकृतितवती / चर्कृतितवती
क्त
चरीकृतितः / चरिकृतितः / चर्कृतितः - चरीकृतिता / चरिकृतिता / चर्कृतिता
शतृँ
चरीकृतन् / चरिकृतन् / चर्कृतन् - चरीकृतती / चरिकृतती / चर्कृतती
क्यप्
चरीकृत्यः / चरिकृत्यः / चर्कृत्यः - चरीकृत्या / चरिकृत्या / चर्कृत्या
घञ्
चरीकर्तः / चरिकर्तः / चर्कर्तः
चरीकृतः / चरिकृतः / चर्कृतः - चरीकृता / चरिकृता / चर्कृता
चरीकर्ता / चरिकर्ता / चर्कर्ता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः