कृदन्तरूपाणि - निस् + कृत् + यङ्लुक् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चरीकर्तनम् / निश्चरिकर्तनम् / निश्चर्कर्तनम्
अनीयर्
निश्चरीकर्तनीयः / निश्चरिकर्तनीयः / निश्चर्कर्तनीयः - निश्चरीकर्तनीया / निश्चरिकर्तनीया / निश्चर्कर्तनीया
ण्वुल्
निश्चरीकर्तकः / निश्चरिकर्तकः / निश्चर्कर्तकः - निश्चरीकर्तिका / निश्चरिकर्तिका / निश्चर्कर्तिका
तुमुँन्
निश्चरीकर्तितुम् / निश्चरिकर्तितुम् / निश्चर्कर्तितुम्
तव्य
निश्चरीकर्तितव्यः / निश्चरिकर्तितव्यः / निश्चर्कर्तितव्यः - निश्चरीकर्तितव्या / निश्चरिकर्तितव्या / निश्चर्कर्तितव्या
तृच्
निश्चरीकर्तिता / निश्चरिकर्तिता / निश्चर्कर्तिता - निश्चरीकर्तित्री / निश्चरिकर्तित्री / निश्चर्कर्तित्री
ल्यप्
निश्चरीकृत्य / निश्चरिकृत्य / निश्चर्कृत्य
क्तवतुँ
निश्चरीकृतितवान् / निश्चरिकृतितवान् / निश्चर्कृतितवान् - निश्चरीकृतितवती / निश्चरिकृतितवती / निश्चर्कृतितवती
क्त
निश्चरीकृतितः / निश्चरिकृतितः / निश्चर्कृतितः - निश्चरीकृतिता / निश्चरिकृतिता / निश्चर्कृतिता
शतृँ
निश्चरीकृतन् / निश्चरिकृतन् / निश्चर्कृतन् - निश्चरीकृतती / निश्चरिकृतती / निश्चर्कृतती
क्यप्
निश्चरीकृत्यः / निश्चरिकृत्यः / निश्चर्कृत्यः - निश्चरीकृत्या / निश्चरिकृत्या / निश्चर्कृत्या
घञ्
निश्चरीकर्तः / निश्चरिकर्तः / निश्चर्कर्तः
निश्चरीकृतः / निश्चरिकृतः / निश्चर्कृतः - निश्चरीकृता / निश्चरिकृता / निश्चर्कृता
निश्चरीकर्ता / निश्चरिकर्ता / निश्चर्कर्ता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः