कृदन्तरूपाणि - सु + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवर्णनम्
अनीयर्
सुवर्णनीयः - सुवर्णनीया
ण्वुल्
सुवर्णकः - सुवर्णिका
तुमुँन्
सुवर्णयितुम् / सुवर्णितुम्
तव्य
सुवर्णयितव्यः / सुवर्णितव्यः - सुवर्णयितव्या / सुवर्णितव्या
तृच्
सुवर्णयिता / सुवर्णिता - सुवर्णयित्री / सुवर्णित्री
ल्यप्
सुवर्ण्य
क्तवतुँ
सुवर्णितवान् - सुवर्णितवती
क्त
सुवर्णितः - सुवर्णिता
शतृँ
सुवर्णयन् / सुवर्णन् - सुवर्णयन्ती / सुवर्णन्ती
शानच्
सुवर्णयमानः / सुवर्णमानः - सुवर्णयमाना / सुवर्णमाना
यत्
सुवर्ण्यः - सुवर्ण्या
अच्
सुवर्णः - सुवर्णा
घञ्
सुवर्णः
क्तिन्
सुवर्ण्टिः
युच्
सुवर्णना


सनादि प्रत्ययाः

उपसर्गाः