कृदन्तरूपाणि - अनु + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवर्णनम्
अनीयर्
अनुवर्णनीयः - अनुवर्णनीया
ण्वुल्
अनुवर्णकः - अनुवर्णिका
तुमुँन्
अनुवर्णयितुम् / अनुवर्णितुम्
तव्य
अनुवर्णयितव्यः / अनुवर्णितव्यः - अनुवर्णयितव्या / अनुवर्णितव्या
तृच्
अनुवर्णयिता / अनुवर्णिता - अनुवर्णयित्री / अनुवर्णित्री
ल्यप्
अनुवर्ण्य
क्तवतुँ
अनुवर्णितवान् - अनुवर्णितवती
क्त
अनुवर्णितः - अनुवर्णिता
शतृँ
अनुवर्णयन् / अनुवर्णन् - अनुवर्णयन्ती / अनुवर्णन्ती
शानच्
अनुवर्णयमानः / अनुवर्णमानः - अनुवर्णयमाना / अनुवर्णमाना
यत्
अनुवर्ण्यः - अनुवर्ण्या
अच्
अनुवर्णः - अनुवर्णा
घञ्
अनुवर्णः
क्तिन्
अनुवर्ण्टिः
युच्
अनुवर्णना


सनादि प्रत्ययाः

उपसर्गाः