कृदन्तरूपाणि - अप + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवर्णनम्
अनीयर्
अपवर्णनीयः - अपवर्णनीया
ण्वुल्
अपवर्णकः - अपवर्णिका
तुमुँन्
अपवर्णयितुम् / अपवर्णितुम्
तव्य
अपवर्णयितव्यः / अपवर्णितव्यः - अपवर्णयितव्या / अपवर्णितव्या
तृच्
अपवर्णयिता / अपवर्णिता - अपवर्णयित्री / अपवर्णित्री
ल्यप्
अपवर्ण्य
क्तवतुँ
अपवर्णितवान् - अपवर्णितवती
क्त
अपवर्णितः - अपवर्णिता
शतृँ
अपवर्णयन् / अपवर्णन् - अपवर्णयन्ती / अपवर्णन्ती
शानच्
अपवर्णयमानः / अपवर्णमानः - अपवर्णयमाना / अपवर्णमाना
यत्
अपवर्ण्यः - अपवर्ण्या
अच्
अपवर्णः - अपवर्णा
घञ्
अपवर्णः
क्तिन्
अपवर्ण्टिः
युच्
अपवर्णना


सनादि प्रत्ययाः

उपसर्गाः