कृदन्तरूपाणि - उप + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवर्णनम्
अनीयर्
उपवर्णनीयः - उपवर्णनीया
ण्वुल्
उपवर्णकः - उपवर्णिका
तुमुँन्
उपवर्णयितुम् / उपवर्णितुम्
तव्य
उपवर्णयितव्यः / उपवर्णितव्यः - उपवर्णयितव्या / उपवर्णितव्या
तृच्
उपवर्णयिता / उपवर्णिता - उपवर्णयित्री / उपवर्णित्री
ल्यप्
उपवर्ण्य
क्तवतुँ
उपवर्णितवान् - उपवर्णितवती
क्त
उपवर्णितः - उपवर्णिता
शतृँ
उपवर्णयन् / उपवर्णन् - उपवर्णयन्ती / उपवर्णन्ती
शानच्
उपवर्णयमानः / उपवर्णमानः - उपवर्णयमाना / उपवर्णमाना
यत्
उपवर्ण्यः - उपवर्ण्या
अच्
उपवर्णः - उपवर्णा
घञ्
उपवर्णः
क्तिन्
उपवर्ण्टिः
युच्
उपवर्णना


सनादि प्रत्ययाः

उपसर्गाः