कृदन्तरूपाणि - सम् + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवर्णनम् / संवर्णनम्
अनीयर्
सव्ँवर्णनीयः / संवर्णनीयः - सव्ँवर्णनीया / संवर्णनीया
ण्वुल्
सव्ँवर्णकः / संवर्णकः - सव्ँवर्णिका / संवर्णिका
तुमुँन्
सव्ँवर्णयितुम् / संवर्णयितुम् / सव्ँवर्णितुम् / संवर्णितुम्
तव्य
सव्ँवर्णयितव्यः / संवर्णयितव्यः / सव्ँवर्णितव्यः / संवर्णितव्यः - सव्ँवर्णयितव्या / संवर्णयितव्या / सव्ँवर्णितव्या / संवर्णितव्या
तृच्
सव्ँवर्णयिता / संवर्णयिता / सव्ँवर्णिता / संवर्णिता - सव्ँवर्णयित्री / संवर्णयित्री / सव्ँवर्णित्री / संवर्णित्री
ल्यप्
सव्ँवर्ण्य / संवर्ण्य
क्तवतुँ
सव्ँवर्णितवान् / संवर्णितवान् - सव्ँवर्णितवती / संवर्णितवती
क्त
सव्ँवर्णितः / संवर्णितः - सव्ँवर्णिता / संवर्णिता
शतृँ
सव्ँवर्णयन् / संवर्णयन् / सव्ँवर्णन् / संवर्णन् - सव्ँवर्णयन्ती / संवर्णयन्ती / सव्ँवर्णन्ती / संवर्णन्ती
शानच्
सव्ँवर्णयमानः / संवर्णयमानः / सव्ँवर्णमानः / संवर्णमानः - सव्ँवर्णयमाना / संवर्णयमाना / सव्ँवर्णमाना / संवर्णमाना
यत्
सव्ँवर्ण्यः / संवर्ण्यः - सव्ँवर्ण्या / संवर्ण्या
अच्
सव्ँवर्णः / संवर्णः - सव्ँवर्णा - संवर्णा
घञ्
सव्ँवर्णः / संवर्णः
क्तिन्
सव्ँवर्ण्टिः / संवर्ण्टिः
युच्
सव्ँवर्णना / संवर्णना


सनादि प्रत्ययाः

उपसर्गाः