कृदन्तरूपाणि - अभि + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवर्णनम्
अनीयर्
अभिवर्णनीयः - अभिवर्णनीया
ण्वुल्
अभिवर्णकः - अभिवर्णिका
तुमुँन्
अभिवर्णयितुम् / अभिवर्णितुम्
तव्य
अभिवर्णयितव्यः / अभिवर्णितव्यः - अभिवर्णयितव्या / अभिवर्णितव्या
तृच्
अभिवर्णयिता / अभिवर्णिता - अभिवर्णयित्री / अभिवर्णित्री
ल्यप्
अभिवर्ण्य
क्तवतुँ
अभिवर्णितवान् - अभिवर्णितवती
क्त
अभिवर्णितः - अभिवर्णिता
शतृँ
अभिवर्णयन् / अभिवर्णन् - अभिवर्णयन्ती / अभिवर्णन्ती
शानच्
अभिवर्णयमानः / अभिवर्णमानः - अभिवर्णयमाना / अभिवर्णमाना
यत्
अभिवर्ण्यः - अभिवर्ण्या
अच्
अभिवर्णः - अभिवर्णा
घञ्
अभिवर्णः
क्तिन्
अभिवर्ण्टिः
युच्
अभिवर्णना


सनादि प्रत्ययाः

उपसर्गाः