कृदन्तरूपाणि - प्र + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवर्णनम्
अनीयर्
प्रवर्णनीयः - प्रवर्णनीया
ण्वुल्
प्रवर्णकः - प्रवर्णिका
तुमुँन्
प्रवर्णयितुम् / प्रवर्णितुम्
तव्य
प्रवर्णयितव्यः / प्रवर्णितव्यः - प्रवर्णयितव्या / प्रवर्णितव्या
तृच्
प्रवर्णयिता / प्रवर्णिता - प्रवर्णयित्री / प्रवर्णित्री
ल्यप्
प्रवर्ण्य
क्तवतुँ
प्रवर्णितवान् - प्रवर्णितवती
क्त
प्रवर्णितः - प्रवर्णिता
शतृँ
प्रवर्णयन् / प्रवर्णन् - प्रवर्णयन्ती / प्रवर्णन्ती
शानच्
प्रवर्णयमानः / प्रवर्णमानः - प्रवर्णयमाना / प्रवर्णमाना
यत्
प्रवर्ण्यः - प्रवर्ण्या
अच्
प्रवर्णः - प्रवर्णा
घञ्
प्रवर्णः
क्तिन्
प्रवर्ण्टिः
युच्
प्रवर्णना


सनादि प्रत्ययाः

उपसर्गाः