कृदन्तरूपाणि - अधि + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवर्णनम्
अनीयर्
अधिवर्णनीयः - अधिवर्णनीया
ण्वुल्
अधिवर्णकः - अधिवर्णिका
तुमुँन्
अधिवर्णयितुम् / अधिवर्णितुम्
तव्य
अधिवर्णयितव्यः / अधिवर्णितव्यः - अधिवर्णयितव्या / अधिवर्णितव्या
तृच्
अधिवर्णयिता / अधिवर्णिता - अधिवर्णयित्री / अधिवर्णित्री
ल्यप्
अधिवर्ण्य
क्तवतुँ
अधिवर्णितवान् - अधिवर्णितवती
क्त
अधिवर्णितः - अधिवर्णिता
शतृँ
अधिवर्णयन् / अधिवर्णन् - अधिवर्णयन्ती / अधिवर्णन्ती
शानच्
अधिवर्णयमानः / अधिवर्णमानः - अधिवर्णयमाना / अधिवर्णमाना
यत्
अधिवर्ण्यः - अधिवर्ण्या
अच्
अधिवर्णः - अधिवर्णा
घञ्
अधिवर्णः
क्तिन्
अधिवर्ण्टिः
युच्
अधिवर्णना


सनादि प्रत्ययाः

उपसर्गाः