कृदन्तरूपाणि - प्रति + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवर्णनम्
अनीयर्
प्रतिवर्णनीयः - प्रतिवर्णनीया
ण्वुल्
प्रतिवर्णकः - प्रतिवर्णिका
तुमुँन्
प्रतिवर्णयितुम् / प्रतिवर्णितुम्
तव्य
प्रतिवर्णयितव्यः / प्रतिवर्णितव्यः - प्रतिवर्णयितव्या / प्रतिवर्णितव्या
तृच्
प्रतिवर्णयिता / प्रतिवर्णिता - प्रतिवर्णयित्री / प्रतिवर्णित्री
ल्यप्
प्रतिवर्ण्य
क्तवतुँ
प्रतिवर्णितवान् - प्रतिवर्णितवती
क्त
प्रतिवर्णितः - प्रतिवर्णिता
शतृँ
प्रतिवर्णयन् / प्रतिवर्णन् - प्रतिवर्णयन्ती / प्रतिवर्णन्ती
शानच्
प्रतिवर्णयमानः / प्रतिवर्णमानः - प्रतिवर्णयमाना / प्रतिवर्णमाना
यत्
प्रतिवर्ण्यः - प्रतिवर्ण्या
अच्
प्रतिवर्णः - प्रतिवर्णा
घञ्
प्रतिवर्णः
क्तिन्
प्रतिवर्ण्टिः
युच्
प्रतिवर्णना


सनादि प्रत्ययाः

उपसर्गाः