कृदन्तरूपाणि - वि + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवर्णनम्
अनीयर्
विवर्णनीयः - विवर्णनीया
ण्वुल्
विवर्णकः - विवर्णिका
तुमुँन्
विवर्णयितुम् / विवर्णितुम्
तव्य
विवर्णयितव्यः / विवर्णितव्यः - विवर्णयितव्या / विवर्णितव्या
तृच्
विवर्णयिता / विवर्णिता - विवर्णयित्री / विवर्णित्री
ल्यप्
विवर्ण्य
क्तवतुँ
विवर्णितवान् - विवर्णितवती
क्त
विवर्णितः - विवर्णिता
शतृँ
विवर्णयन् / विवर्णन् - विवर्णयन्ती / विवर्णन्ती
शानच्
विवर्णयमानः / विवर्णमानः - विवर्णयमाना / विवर्णमाना
यत्
विवर्ण्यः - विवर्ण्या
अच्
विवर्णः - विवर्णा
घञ्
विवर्णः
क्तिन्
विवर्ण्टिः
युच्
विवर्णना


सनादि प्रत्ययाः

उपसर्गाः