कृदन्तरूपाणि - वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्णनम्
अनीयर्
वर्णनीयः - वर्णनीया
ण्वुल्
वर्णकः - वर्णिका
तुमुँन्
वर्णयितुम् / वर्णितुम्
तव्य
वर्णयितव्यः / वर्णितव्यः - वर्णयितव्या / वर्णितव्या
तृच्
वर्णयिता / वर्णिता - वर्णयित्री / वर्णित्री
क्त्वा
वर्णयित्वा / वर्णित्वा
क्तवतुँ
वर्णितवान् - वर्णितवती
क्त
वर्णितः - वर्णिता
शतृँ
वर्णयन् / वर्णन् - वर्णयन्ती / वर्णन्ती
शानच्
वर्णयमानः / वर्णमानः - वर्णयमाना / वर्णमाना
यत्
वर्ण्यः - वर्ण्या
अच्
वर्णः - वर्णा
घञ्
वर्णः
क्तिन्
वर्ण्टिः
युच्
वर्णना


सनादि प्रत्ययाः

उपसर्गाः