कृदन्तरूपाणि - निस् + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वर्णनम्
अनीयर्
निर्वर्णनीयः - निर्वर्णनीया
ण्वुल्
निर्वर्णकः - निर्वर्णिका
तुमुँन्
निर्वर्णयितुम् / निर्वर्णितुम्
तव्य
निर्वर्णयितव्यः / निर्वर्णितव्यः - निर्वर्णयितव्या / निर्वर्णितव्या
तृच्
निर्वर्णयिता / निर्वर्णिता - निर्वर्णयित्री / निर्वर्णित्री
ल्यप्
निर्वर्ण्य
क्तवतुँ
निर्वर्णितवान् - निर्वर्णितवती
क्त
निर्वर्णितः - निर्वर्णिता
शतृँ
निर्वर्णयन् / निर्वर्णन् - निर्वर्णयन्ती / निर्वर्णन्ती
शानच्
निर्वर्णयमानः / निर्वर्णमानः - निर्वर्णयमाना / निर्वर्णमाना
यत्
निर्वर्ण्यः - निर्वर्ण्या
अच्
निर्वर्णः - निर्वर्णा
घञ्
निर्वर्णः
क्तिन्
निर्वर्ण्टिः
युच्
निर्वर्णना


सनादि प्रत्ययाः

उपसर्गाः