कृदन्तरूपाणि - परा + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावर्णनम्
अनीयर्
परावर्णनीयः - परावर्णनीया
ण्वुल्
परावर्णकः - परावर्णिका
तुमुँन्
परावर्णयितुम् / परावर्णितुम्
तव्य
परावर्णयितव्यः / परावर्णितव्यः - परावर्णयितव्या / परावर्णितव्या
तृच्
परावर्णयिता / परावर्णिता - परावर्णयित्री / परावर्णित्री
ल्यप्
परावर्ण्य
क्तवतुँ
परावर्णितवान् - परावर्णितवती
क्त
परावर्णितः - परावर्णिता
शतृँ
परावर्णयन् / परावर्णन् - परावर्णयन्ती / परावर्णन्ती
शानच्
परावर्णयमानः / परावर्णमानः - परावर्णयमाना / परावर्णमाना
यत्
परावर्ण्यः - परावर्ण्या
अच्
परावर्णः - परावर्णा
घञ्
परावर्णः
क्तिन्
परावर्ण्टिः
युच्
परावर्णना


सनादि प्रत्ययाः

उपसर्गाः