कृदन्तरूपाणि - अव + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववर्णनम्
अनीयर्
अववर्णनीयः - अववर्णनीया
ण्वुल्
अववर्णकः - अववर्णिका
तुमुँन्
अववर्णयितुम् / अववर्णितुम्
तव्य
अववर्णयितव्यः / अववर्णितव्यः - अववर्णयितव्या / अववर्णितव्या
तृच्
अववर्णयिता / अववर्णिता - अववर्णयित्री / अववर्णित्री
ल्यप्
अववर्ण्य
क्तवतुँ
अववर्णितवान् - अववर्णितवती
क्त
अववर्णितः - अववर्णिता
शतृँ
अववर्णयन् / अववर्णन् - अववर्णयन्ती / अववर्णन्ती
शानच्
अववर्णयमानः / अववर्णमानः - अववर्णयमाना / अववर्णमाना
यत्
अववर्ण्यः - अववर्ण्या
अच्
अववर्णः - अववर्णा
घञ्
अववर्णः
क्तिन्
अववर्ण्टिः
युच्
अववर्णना


सनादि प्रत्ययाः

उपसर्गाः