कृदन्तरूपाणि - नि + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवर्णनम्
अनीयर्
निवर्णनीयः - निवर्णनीया
ण्वुल्
निवर्णकः - निवर्णिका
तुमुँन्
निवर्णयितुम् / निवर्णितुम्
तव्य
निवर्णयितव्यः / निवर्णितव्यः - निवर्णयितव्या / निवर्णितव्या
तृच्
निवर्णयिता / निवर्णिता - निवर्णयित्री / निवर्णित्री
ल्यप्
निवर्ण्य
क्तवतुँ
निवर्णितवान् - निवर्णितवती
क्त
निवर्णितः - निवर्णिता
शतृँ
निवर्णयन् / निवर्णन् - निवर्णयन्ती / निवर्णन्ती
शानच्
निवर्णयमानः / निवर्णमानः - निवर्णयमाना / निवर्णमाना
यत्
निवर्ण्यः - निवर्ण्या
अच्
निवर्णः - निवर्णा
घञ्
निवर्णः
क्तिन्
निवर्ण्टिः
युच्
निवर्णना


सनादि प्रत्ययाः

उपसर्गाः