कृदन्तरूपाणि - आङ् + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवर्णनम्
अनीयर्
आवर्णनीयः - आवर्णनीया
ण्वुल्
आवर्णकः - आवर्णिका
तुमुँन्
आवर्णयितुम् / आवर्णितुम्
तव्य
आवर्णयितव्यः / आवर्णितव्यः - आवर्णयितव्या / आवर्णितव्या
तृच्
आवर्णयिता / आवर्णिता - आवर्णयित्री / आवर्णित्री
ल्यप्
आवर्ण्य
क्तवतुँ
आवर्णितवान् - आवर्णितवती
क्त
आवर्णितः - आवर्णिता
शतृँ
आवर्णयन् / आवर्णन् - आवर्णयन्ती / आवर्णन्ती
शानच्
आवर्णयमानः / आवर्णमानः - आवर्णयमाना / आवर्णमाना
यत्
आवर्ण्यः - आवर्ण्या
अच्
आवर्णः - आवर्णा
घञ्
आवर्णः
क्तिन्
आवर्ण्टिः
युच्
आवर्णना


सनादि प्रत्ययाः

उपसर्गाः