कृदन्तरूपाणि - अपि + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवर्णनम्
अनीयर्
अपिवर्णनीयः - अपिवर्णनीया
ण्वुल्
अपिवर्णकः - अपिवर्णिका
तुमुँन्
अपिवर्णयितुम् / अपिवर्णितुम्
तव्य
अपिवर्णयितव्यः / अपिवर्णितव्यः - अपिवर्णयितव्या / अपिवर्णितव्या
तृच्
अपिवर्णयिता / अपिवर्णिता - अपिवर्णयित्री / अपिवर्णित्री
ल्यप्
अपिवर्ण्य
क्तवतुँ
अपिवर्णितवान् - अपिवर्णितवती
क्त
अपिवर्णितः - अपिवर्णिता
शतृँ
अपिवर्णयन् / अपिवर्णन् - अपिवर्णयन्ती / अपिवर्णन्ती
शानच्
अपिवर्णयमानः / अपिवर्णमानः - अपिवर्णयमाना / अपिवर्णमाना
यत्
अपिवर्ण्यः - अपिवर्ण्या
अच्
अपिवर्णः - अपिवर्णा
घञ्
अपिवर्णः
क्तिन्
अपिवर्ण्टिः
युच्
अपिवर्णना


सनादि प्रत्ययाः

उपसर्गाः