कृदन्तरूपाणि - अति + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिवर्णनम्
अनीयर्
अतिवर्णनीयः - अतिवर्णनीया
ण्वुल्
अतिवर्णकः - अतिवर्णिका
तुमुँन्
अतिवर्णयितुम् / अतिवर्णितुम्
तव्य
अतिवर्णयितव्यः / अतिवर्णितव्यः - अतिवर्णयितव्या / अतिवर्णितव्या
तृच्
अतिवर्णयिता / अतिवर्णिता - अतिवर्णयित्री / अतिवर्णित्री
ल्यप्
अतिवर्ण्य
क्तवतुँ
अतिवर्णितवान् - अतिवर्णितवती
क्त
अतिवर्णितः - अतिवर्णिता
शतृँ
अतिवर्णयन् / अतिवर्णन् - अतिवर्णयन्ती / अतिवर्णन्ती
शानच्
अतिवर्णयमानः / अतिवर्णमानः - अतिवर्णयमाना / अतिवर्णमाना
यत्
अतिवर्ण्यः - अतिवर्ण्या
अच्
अतिवर्णः - अतिवर्णा
घञ्
अतिवर्णः
क्तिन्
अतिवर्ण्टिः
युच्
अतिवर्णना


सनादि प्रत्ययाः

उपसर्गाः