कृदन्तरूपाणि - दुस् + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वर्णनम्
अनीयर्
दुर्वर्णनीयः - दुर्वर्णनीया
ण्वुल्
दुर्वर्णकः - दुर्वर्णिका
तुमुँन्
दुर्वर्णयितुम् / दुर्वर्णितुम्
तव्य
दुर्वर्णयितव्यः / दुर्वर्णितव्यः - दुर्वर्णयितव्या / दुर्वर्णितव्या
तृच्
दुर्वर्णयिता / दुर्वर्णिता - दुर्वर्णयित्री / दुर्वर्णित्री
ल्यप्
दुर्वर्ण्य
क्तवतुँ
दुर्वर्णितवान् - दुर्वर्णितवती
क्त
दुर्वर्णितः - दुर्वर्णिता
शतृँ
दुर्वर्णयन् / दुर्वर्णन् - दुर्वर्णयन्ती / दुर्वर्णन्ती
शानच्
दुर्वर्णयमानः / दुर्वर्णमानः - दुर्वर्णयमाना / दुर्वर्णमाना
यत्
दुर्वर्ण्यः - दुर्वर्ण्या
अच्
दुर्वर्णः - दुर्वर्णा
घञ्
दुर्वर्णः
क्तिन्
दुर्वर्ण्टिः
युच्
दुर्वर्णना


सनादि प्रत्ययाः

उपसर्गाः