कृदन्तरूपाणि - परि + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवर्णनम्
अनीयर्
परिवर्णनीयः - परिवर्णनीया
ण्वुल्
परिवर्णकः - परिवर्णिका
तुमुँन्
परिवर्णयितुम् / परिवर्णितुम्
तव्य
परिवर्णयितव्यः / परिवर्णितव्यः - परिवर्णयितव्या / परिवर्णितव्या
तृच्
परिवर्णयिता / परिवर्णिता - परिवर्णयित्री / परिवर्णित्री
ल्यप्
परिवर्ण्य
क्तवतुँ
परिवर्णितवान् - परिवर्णितवती
क्त
परिवर्णितः - परिवर्णिता
शतृँ
परिवर्णयन् / परिवर्णन् - परिवर्णयन्ती / परिवर्णन्ती
शानच्
परिवर्णयमानः / परिवर्णमानः - परिवर्णयमाना / परिवर्णमाना
यत्
परिवर्ण्यः - परिवर्ण्या
अच्
परिवर्णः - परिवर्णा
घञ्
परिवर्णः
क्तिन्
परिवर्ण्टिः
युच्
परिवर्णना


सनादि प्रत्ययाः

उपसर्गाः