कृदन्तरूपाणि - उत् + वर्ण - वर्ण वर्णक्रियाविस्तारगुणवचनेषु बहुलमेतन्निदर्शनम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वर्णनम्
अनीयर्
उद्वर्णनीयः - उद्वर्णनीया
ण्वुल्
उद्वर्णकः - उद्वर्णिका
तुमुँन्
उद्वर्णयितुम् / उद्वर्णितुम्
तव्य
उद्वर्णयितव्यः / उद्वर्णितव्यः - उद्वर्णयितव्या / उद्वर्णितव्या
तृच्
उद्वर्णयिता / उद्वर्णिता - उद्वर्णयित्री / उद्वर्णित्री
ल्यप्
उद्वर्ण्य
क्तवतुँ
उद्वर्णितवान् - उद्वर्णितवती
क्त
उद्वर्णितः - उद्वर्णिता
शतृँ
उद्वर्णयन् / उद्वर्णन् - उद्वर्णयन्ती / उद्वर्णन्ती
शानच्
उद्वर्णयमानः / उद्वर्णमानः - उद्वर्णयमाना / उद्वर्णमाना
यत्
उद्वर्ण्यः - उद्वर्ण्या
अच्
उद्वर्णः - उद्वर्णा
घञ्
उद्वर्णः
क्तिन्
उद्वर्ण्टिः
युच्
उद्वर्णना


सनादि प्रत्ययाः

उपसर्गाः