कृदन्तरूपाणि - सु + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्षोभणम्
अनीयर्
सुक्षोभणीयः - सुक्षोभणीया
ण्वुल्
सुक्षोभकः - सुक्षोभिका
तुमुँन्
सुक्षोभितुम्
तव्य
सुक्षोभितव्यः - सुक्षोभितव्या
तृच्
सुक्षोभिता - सुक्षोभित्री
ल्यप्
सुक्षुभ्य
क्तवतुँ
सुक्षुब्धवान् / सुक्षोभितवान् / सुक्षुभितवान् - सुक्षुब्धवती / सुक्षोभितवती / सुक्षुभितवती
क्त
सुक्षुब्धः / सुक्षोभितः / सुक्षुभितः - सुक्षुब्धा / सुक्षोभिता / सुक्षुभिता
शानच्
सुक्षोभमाणः - सुक्षोभमाणा
ण्यत्
सुक्षोभ्यः - सुक्षोभ्या
घञ्
सुक्षोभः
सुक्षुभः - सुक्षुभा
क्तिन्
सुक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः