कृदन्तरूपाणि - अप + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपक्षोभणम्
अनीयर्
अपक्षोभणीयः - अपक्षोभणीया
ण्वुल्
अपक्षोभकः - अपक्षोभिका
तुमुँन्
अपक्षोभितुम्
तव्य
अपक्षोभितव्यः - अपक्षोभितव्या
तृच्
अपक्षोभिता - अपक्षोभित्री
ल्यप्
अपक्षुभ्य
क्तवतुँ
अपक्षुब्धवान् / अपक्षोभितवान् / अपक्षुभितवान् - अपक्षुब्धवती / अपक्षोभितवती / अपक्षुभितवती
क्त
अपक्षुब्धः / अपक्षोभितः / अपक्षुभितः - अपक्षुब्धा / अपक्षोभिता / अपक्षुभिता
शानच्
अपक्षोभमाणः - अपक्षोभमाणा
ण्यत्
अपक्षोभ्यः - अपक्षोभ्या
घञ्
अपक्षोभः
अपक्षुभः - अपक्षुभा
क्तिन्
अपक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः