कृदन्तरूपाणि - नि + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्षोभणम्
अनीयर्
निक्षोभणीयः - निक्षोभणीया
ण्वुल्
निक्षोभकः - निक्षोभिका
तुमुँन्
निक्षोभितुम्
तव्य
निक्षोभितव्यः - निक्षोभितव्या
तृच्
निक्षोभिता - निक्षोभित्री
ल्यप्
निक्षुभ्य
क्तवतुँ
निक्षुब्धवान् / निक्षोभितवान् / निक्षुभितवान् - निक्षुब्धवती / निक्षोभितवती / निक्षुभितवती
क्त
निक्षुब्धः / निक्षोभितः / निक्षुभितः - निक्षुब्धा / निक्षोभिता / निक्षुभिता
शानच्
निक्षोभमाणः - निक्षोभमाणा
ण्यत्
निक्षोभ्यः - निक्षोभ्या
घञ्
निक्षोभः
निक्षुभः - निक्षुभा
क्तिन्
निक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः