कृदन्तरूपाणि - अधि + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिक्षोभणम्
अनीयर्
अधिक्षोभणीयः - अधिक्षोभणीया
ण्वुल्
अधिक्षोभकः - अधिक्षोभिका
तुमुँन्
अधिक्षोभितुम्
तव्य
अधिक्षोभितव्यः - अधिक्षोभितव्या
तृच्
अधिक्षोभिता - अधिक्षोभित्री
ल्यप्
अधिक्षुभ्य
क्तवतुँ
अधिक्षुब्धवान् / अधिक्षोभितवान् / अधिक्षुभितवान् - अधिक्षुब्धवती / अधिक्षोभितवती / अधिक्षुभितवती
क्त
अधिक्षुब्धः / अधिक्षोभितः / अधिक्षुभितः - अधिक्षुब्धा / अधिक्षोभिता / अधिक्षुभिता
शानच्
अधिक्षोभमाणः - अधिक्षोभमाणा
ण्यत्
अधिक्षोभ्यः - अधिक्षोभ्या
घञ्
अधिक्षोभः
अधिक्षुभः - अधिक्षुभा
क्तिन्
अधिक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः