कृदन्तरूपाणि - दुस् + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षोभणम्
अनीयर्
दुष्क्षोभणीयः - दुष्क्षोभणीया
ण्वुल्
दुष्क्षोभकः - दुष्क्षोभिका
तुमुँन्
दुष्क्षोभितुम्
तव्य
दुष्क्षोभितव्यः - दुष्क्षोभितव्या
तृच्
दुष्क्षोभिता - दुष्क्षोभित्री
ल्यप्
दुष्क्षुभ्य
क्तवतुँ
दुष्क्षुब्धवान् / दुष्क्षोभितवान् / दुष्क्षुभितवान् - दुष्क्षुब्धवती / दुष्क्षोभितवती / दुष्क्षुभितवती
क्त
दुष्क्षुब्धः / दुष्क्षोभितः / दुष्क्षुभितः - दुष्क्षुब्धा / दुष्क्षोभिता / दुष्क्षुभिता
शानच्
दुष्क्षोभमाणः - दुष्क्षोभमाणा
ण्यत्
दुष्क्षोभ्यः - दुष्क्षोभ्या
घञ्
दुष्क्षोभः
दुष्क्षुभः - दुष्क्षुभा
क्तिन्
दुष्क्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः