कृदन्तरूपाणि - अति + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिक्षोभणम्
अनीयर्
अतिक्षोभणीयः - अतिक्षोभणीया
ण्वुल्
अतिक्षोभकः - अतिक्षोभिका
तुमुँन्
अतिक्षोभितुम्
तव्य
अतिक्षोभितव्यः - अतिक्षोभितव्या
तृच्
अतिक्षोभिता - अतिक्षोभित्री
ल्यप्
अतिक्षुभ्य
क्तवतुँ
अतिक्षुब्धवान् / अतिक्षोभितवान् / अतिक्षुभितवान् - अतिक्षुब्धवती / अतिक्षोभितवती / अतिक्षुभितवती
क्त
अतिक्षुब्धः / अतिक्षोभितः / अतिक्षुभितः - अतिक्षुब्धा / अतिक्षोभिता / अतिक्षुभिता
शानच्
अतिक्षोभमाणः - अतिक्षोभमाणा
ण्यत्
अतिक्षोभ्यः - अतिक्षोभ्या
घञ्
अतिक्षोभः
अतिक्षुभः - अतिक्षुभा
क्तिन्
अतिक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः