कृदन्तरूपाणि - उत् + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्क्षोभणम्
अनीयर्
उत्क्षोभणीयः - उत्क्षोभणीया
ण्वुल्
उत्क्षोभकः - उत्क्षोभिका
तुमुँन्
उत्क्षोभितुम्
तव्य
उत्क्षोभितव्यः - उत्क्षोभितव्या
तृच्
उत्क्षोभिता - उत्क्षोभित्री
ल्यप्
उत्क्षुभ्य
क्तवतुँ
उत्क्षुब्धवान् / उत्क्षोभितवान् / उत्क्षुभितवान् - उत्क्षुब्धवती / उत्क्षोभितवती / उत्क्षुभितवती
क्त
उत्क्षुब्धः / उत्क्षोभितः / उत्क्षुभितः - उत्क्षुब्धा / उत्क्षोभिता / उत्क्षुभिता
शानच्
उत्क्षोभमाणः - उत्क्षोभमाणा
ण्यत्
उत्क्षोभ्यः - उत्क्षोभ्या
घञ्
उत्क्षोभः
उत्क्षुभः - उत्क्षुभा
क्तिन्
उत्क्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः