कृदन्तरूपाणि - निस् + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्षोभणम्
अनीयर्
निष्क्षोभणीयः - निष्क्षोभणीया
ण्वुल्
निष्क्षोभकः - निष्क्षोभिका
तुमुँन्
निष्क्षोभितुम्
तव्य
निष्क्षोभितव्यः - निष्क्षोभितव्या
तृच्
निष्क्षोभिता - निष्क्षोभित्री
ल्यप्
निष्क्षुभ्य
क्तवतुँ
निष्क्षुब्धवान् / निष्क्षोभितवान् / निष्क्षुभितवान् - निष्क्षुब्धवती / निष्क्षोभितवती / निष्क्षुभितवती
क्त
निष्क्षुब्धः / निष्क्षोभितः / निष्क्षुभितः - निष्क्षुब्धा / निष्क्षोभिता / निष्क्षुभिता
शानच्
निष्क्षोभमाणः - निष्क्षोभमाणा
ण्यत्
निष्क्षोभ्यः - निष्क्षोभ्या
घञ्
निष्क्षोभः
निष्क्षुभः - निष्क्षुभा
क्तिन्
निष्क्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः