कृदन्तरूपाणि - परि + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्षोभणम्
अनीयर्
परिक्षोभणीयः - परिक्षोभणीया
ण्वुल्
परिक्षोभकः - परिक्षोभिका
तुमुँन्
परिक्षोभितुम्
तव्य
परिक्षोभितव्यः - परिक्षोभितव्या
तृच्
परिक्षोभिता - परिक्षोभित्री
ल्यप्
परिक्षुभ्य
क्तवतुँ
परिक्षुब्धवान् / परिक्षोभितवान् / परिक्षुभितवान् - परिक्षुब्धवती / परिक्षोभितवती / परिक्षुभितवती
क्त
परिक्षुब्धः / परिक्षोभितः / परिक्षुभितः - परिक्षुब्धा / परिक्षोभिता / परिक्षुभिता
शानच्
परिक्षोभमाणः - परिक्षोभमाणा
ण्यत्
परिक्षोभ्यः - परिक्षोभ्या
घञ्
परिक्षोभः
परिक्षुभः - परिक्षुभा
क्तिन्
परिक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः