कृदन्तरूपाणि - उप + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपक्षोभणम्
अनीयर्
उपक्षोभणीयः - उपक्षोभणीया
ण्वुल्
उपक्षोभकः - उपक्षोभिका
तुमुँन्
उपक्षोभितुम्
तव्य
उपक्षोभितव्यः - उपक्षोभितव्या
तृच्
उपक्षोभिता - उपक्षोभित्री
ल्यप्
उपक्षुभ्य
क्तवतुँ
उपक्षुब्धवान् / उपक्षोभितवान् / उपक्षुभितवान् - उपक्षुब्धवती / उपक्षोभितवती / उपक्षुभितवती
क्त
उपक्षुब्धः / उपक्षोभितः / उपक्षुभितः - उपक्षुब्धा / उपक्षोभिता / उपक्षुभिता
शानच्
उपक्षोभमाणः - उपक्षोभमाणा
ण्यत्
उपक्षोभ्यः - उपक्षोभ्या
घञ्
उपक्षोभः
उपक्षुभः - उपक्षुभा
क्तिन्
उपक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः