कृदन्तरूपाणि - प्र + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्षोभणम्
अनीयर्
प्रक्षोभणीयः - प्रक्षोभणीया
ण्वुल्
प्रक्षोभकः - प्रक्षोभिका
तुमुँन्
प्रक्षोभितुम्
तव्य
प्रक्षोभितव्यः - प्रक्षोभितव्या
तृच्
प्रक्षोभिता - प्रक्षोभित्री
ल्यप्
प्रक्षुभ्य
क्तवतुँ
प्रक्षुब्धवान् / प्रक्षोभितवान् / प्रक्षुभितवान् - प्रक्षुब्धवती / प्रक्षोभितवती / प्रक्षुभितवती
क्त
प्रक्षुब्धः / प्रक्षोभितः / प्रक्षुभितः - प्रक्षुब्धा / प्रक्षोभिता / प्रक्षुभिता
शानच्
प्रक्षोभमाणः - प्रक्षोभमाणा
ण्यत्
प्रक्षोभ्यः - प्रक्षोभ्या
घञ्
प्रक्षोभः
प्रक्षुभः - प्रक्षुभा
क्तिन्
प्रक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः