कृदन्तरूपाणि - सम् + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षोभणम् / संक्षोभणम्
अनीयर्
सङ्क्षोभणीयः / संक्षोभणीयः - सङ्क्षोभणीया / संक्षोभणीया
ण्वुल्
सङ्क्षोभकः / संक्षोभकः - सङ्क्षोभिका / संक्षोभिका
तुमुँन्
सङ्क्षोभितुम् / संक्षोभितुम्
तव्य
सङ्क्षोभितव्यः / संक्षोभितव्यः - सङ्क्षोभितव्या / संक्षोभितव्या
तृच्
सङ्क्षोभिता / संक्षोभिता - सङ्क्षोभित्री / संक्षोभित्री
ल्यप्
सङ्क्षुभ्य / संक्षुभ्य
क्तवतुँ
सङ्क्षुब्धवान् / संक्षुब्धवान् / सङ्क्षोभितवान् / संक्षोभितवान् / सङ्क्षुभितवान् / संक्षुभितवान् - सङ्क्षुब्धवती / संक्षुब्धवती / सङ्क्षोभितवती / संक्षोभितवती / सङ्क्षुभितवती / संक्षुभितवती
क्त
सङ्क्षुब्धः / संक्षुब्धः / सङ्क्षोभितः / संक्षोभितः / सङ्क्षुभितः / संक्षुभितः - सङ्क्षुब्धा / संक्षुब्धा / सङ्क्षोभिता / संक्षोभिता / सङ्क्षुभिता / संक्षुभिता
शानच्
सङ्क्षोभमाणः / संक्षोभमाणः - सङ्क्षोभमाणा / संक्षोभमाणा
ण्यत्
सङ्क्षोभ्यः / संक्षोभ्यः - सङ्क्षोभ्या / संक्षोभ्या
घञ्
सङ्क्षोभः / संक्षोभः
सङ्क्षुभः / संक्षुभः - सङ्क्षुभा / संक्षुभा
क्तिन्
सङ्क्षुब्धिः / संक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः