कृदन्तरूपाणि - वि + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्षोभणम्
अनीयर्
विक्षोभणीयः - विक्षोभणीया
ण्वुल्
विक्षोभकः - विक्षोभिका
तुमुँन्
विक्षोभितुम्
तव्य
विक्षोभितव्यः - विक्षोभितव्या
तृच्
विक्षोभिता - विक्षोभित्री
ल्यप्
विक्षुभ्य
क्तवतुँ
विक्षुब्धवान् / विक्षोभितवान् / विक्षुभितवान् - विक्षुब्धवती / विक्षोभितवती / विक्षुभितवती
क्त
विक्षुब्धः / विक्षोभितः / विक्षुभितः - विक्षुब्धा / विक्षोभिता / विक्षुभिता
शानच्
विक्षोभमाणः - विक्षोभमाणा
ण्यत्
विक्षोभ्यः - विक्षोभ्या
घञ्
विक्षोभः
विक्षुभः - विक्षुभा
क्तिन्
विक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः