कृदन्तरूपाणि - सम् + प्र + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रक्षोभणम् / संप्रक्षोभणम्
अनीयर्
सम्प्रक्षोभणीयः / संप्रक्षोभणीयः - सम्प्रक्षोभणीया / संप्रक्षोभणीया
ण्वुल्
सम्प्रक्षोभकः / संप्रक्षोभकः - सम्प्रक्षोभिका / संप्रक्षोभिका
तुमुँन्
सम्प्रक्षोभितुम् / संप्रक्षोभितुम्
तव्य
सम्प्रक्षोभितव्यः / संप्रक्षोभितव्यः - सम्प्रक्षोभितव्या / संप्रक्षोभितव्या
तृच्
सम्प्रक्षोभिता / संप्रक्षोभिता - सम्प्रक्षोभित्री / संप्रक्षोभित्री
ल्यप्
सम्प्रक्षुभ्य / संप्रक्षुभ्य
क्तवतुँ
सम्प्रक्षुब्धवान् / संप्रक्षुब्धवान् / सम्प्रक्षोभितवान् / संप्रक्षोभितवान् / सम्प्रक्षुभितवान् / संप्रक्षुभितवान् - सम्प्रक्षुब्धवती / संप्रक्षुब्धवती / सम्प्रक्षोभितवती / संप्रक्षोभितवती / सम्प्रक्षुभितवती / संप्रक्षुभितवती
क्त
सम्प्रक्षुब्धः / संप्रक्षुब्धः / सम्प्रक्षोभितः / संप्रक्षोभितः / सम्प्रक्षुभितः / संप्रक्षुभितः - सम्प्रक्षुब्धा / संप्रक्षुब्धा / सम्प्रक्षोभिता / संप्रक्षोभिता / सम्प्रक्षुभिता / संप्रक्षुभिता
शानच्
सम्प्रक्षोभमाणः / संप्रक्षोभमाणः - सम्प्रक्षोभमाणा / संप्रक्षोभमाणा
ण्यत्
सम्प्रक्षोभ्यः / संप्रक्षोभ्यः - सम्प्रक्षोभ्या / संप्रक्षोभ्या
घञ्
सम्प्रक्षोभः / संप्रक्षोभः
सम्प्रक्षुभः / संप्रक्षुभः - सम्प्रक्षुभा / संप्रक्षुभा
क्तिन्
सम्प्रक्षुब्धिः / संप्रक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः