कृदन्तरूपाणि - अनु + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुक्षोभणम्
अनीयर्
अनुक्षोभणीयः - अनुक्षोभणीया
ण्वुल्
अनुक्षोभकः - अनुक्षोभिका
तुमुँन्
अनुक्षोभितुम्
तव्य
अनुक्षोभितव्यः - अनुक्षोभितव्या
तृच्
अनुक्षोभिता - अनुक्षोभित्री
ल्यप्
अनुक्षुभ्य
क्तवतुँ
अनुक्षुब्धवान् / अनुक्षोभितवान् / अनुक्षुभितवान् - अनुक्षुब्धवती / अनुक्षोभितवती / अनुक्षुभितवती
क्त
अनुक्षुब्धः / अनुक्षोभितः / अनुक्षुभितः - अनुक्षुब्धा / अनुक्षोभिता / अनुक्षुभिता
शानच्
अनुक्षोभमाणः - अनुक्षोभमाणा
ण्यत्
अनुक्षोभ्यः - अनुक्षोभ्या
घञ्
अनुक्षोभः
अनुक्षुभः - अनुक्षुभा
क्तिन्
अनुक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः