कृदन्तरूपाणि - अभि + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षोभणम्
अनीयर्
अभिक्षोभणीयः - अभिक्षोभणीया
ण्वुल्
अभिक्षोभकः - अभिक्षोभिका
तुमुँन्
अभिक्षोभितुम्
तव्य
अभिक्षोभितव्यः - अभिक्षोभितव्या
तृच्
अभिक्षोभिता - अभिक्षोभित्री
ल्यप्
अभिक्षुभ्य
क्तवतुँ
अभिक्षुब्धवान् / अभिक्षोभितवान् / अभिक्षुभितवान् - अभिक्षुब्धवती / अभिक्षोभितवती / अभिक्षुभितवती
क्त
अभिक्षुब्धः / अभिक्षोभितः / अभिक्षुभितः - अभिक्षुब्धा / अभिक्षोभिता / अभिक्षुभिता
शानच्
अभिक्षोभमाणः - अभिक्षोभमाणा
ण्यत्
अभिक्षोभ्यः - अभिक्षोभ्या
घञ्
अभिक्षोभः
अभिक्षुभः - अभिक्षुभा
क्तिन्
अभिक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः