कृदन्तरूपाणि - प्रति + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्षोभणम्
अनीयर्
प्रतिक्षोभणीयः - प्रतिक्षोभणीया
ण्वुल्
प्रतिक्षोभकः - प्रतिक्षोभिका
तुमुँन्
प्रतिक्षोभितुम्
तव्य
प्रतिक्षोभितव्यः - प्रतिक्षोभितव्या
तृच्
प्रतिक्षोभिता - प्रतिक्षोभित्री
ल्यप्
प्रतिक्षुभ्य
क्तवतुँ
प्रतिक्षुब्धवान् / प्रतिक्षोभितवान् / प्रतिक्षुभितवान् - प्रतिक्षुब्धवती / प्रतिक्षोभितवती / प्रतिक्षुभितवती
क्त
प्रतिक्षुब्धः / प्रतिक्षोभितः / प्रतिक्षुभितः - प्रतिक्षुब्धा / प्रतिक्षोभिता / प्रतिक्षुभिता
शानच्
प्रतिक्षोभमाणः - प्रतिक्षोभमाणा
ण्यत्
प्रतिक्षोभ्यः - प्रतिक्षोभ्या
घञ्
प्रतिक्षोभः
प्रतिक्षुभः - प्रतिक्षुभा
क्तिन्
प्रतिक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः