कृदन्तरूपाणि - अपि + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिक्षोभणम्
अनीयर्
अपिक्षोभणीयः - अपिक्षोभणीया
ण्वुल्
अपिक्षोभकः - अपिक्षोभिका
तुमुँन्
अपिक्षोभितुम्
तव्य
अपिक्षोभितव्यः - अपिक्षोभितव्या
तृच्
अपिक्षोभिता - अपिक्षोभित्री
ल्यप्
अपिक्षुभ्य
क्तवतुँ
अपिक्षुब्धवान् / अपिक्षोभितवान् / अपिक्षुभितवान् - अपिक्षुब्धवती / अपिक्षोभितवती / अपिक्षुभितवती
क्त
अपिक्षुब्धः / अपिक्षोभितः / अपिक्षुभितः - अपिक्षुब्धा / अपिक्षोभिता / अपिक्षुभिता
शानच्
अपिक्षोभमाणः - अपिक्षोभमाणा
ण्यत्
अपिक्षोभ्यः - अपिक्षोभ्या
घञ्
अपिक्षोभः
अपिक्षुभः - अपिक्षुभा
क्तिन्
अपिक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः