कृदन्तरूपाणि - परा + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षोभणम्
अनीयर्
पराक्षोभणीयः - पराक्षोभणीया
ण्वुल्
पराक्षोभकः - पराक्षोभिका
तुमुँन्
पराक्षोभितुम्
तव्य
पराक्षोभितव्यः - पराक्षोभितव्या
तृच्
पराक्षोभिता - पराक्षोभित्री
ल्यप्
पराक्षुभ्य
क्तवतुँ
पराक्षुब्धवान् / पराक्षोभितवान् / पराक्षुभितवान् - पराक्षुब्धवती / पराक्षोभितवती / पराक्षुभितवती
क्त
पराक्षुब्धः / पराक्षोभितः / पराक्षुभितः - पराक्षुब्धा / पराक्षोभिता / पराक्षुभिता
शानच्
पराक्षोभमाणः - पराक्षोभमाणा
ण्यत्
पराक्षोभ्यः - पराक्षोभ्या
घञ्
पराक्षोभः
पराक्षुभः - पराक्षुभा
क्तिन्
पराक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः