कृदन्तरूपाणि - आङ् + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्षोभणम्
अनीयर्
आक्षोभणीयः - आक्षोभणीया
ण्वुल्
आक्षोभकः - आक्षोभिका
तुमुँन्
आक्षोभितुम्
तव्य
आक्षोभितव्यः - आक्षोभितव्या
तृच्
आक्षोभिता - आक्षोभित्री
ल्यप्
आक्षुभ्य
क्तवतुँ
आक्षुब्धवान् / आक्षोभितवान् / आक्षुभितवान् - आक्षुब्धवती / आक्षोभितवती / आक्षुभितवती
क्त
आक्षुब्धः / आक्षोभितः / आक्षुभितः - आक्षुब्धा / आक्षोभिता / आक्षुभिता
शानच्
आक्षोभमाणः - आक्षोभमाणा
ण्यत्
आक्षोभ्यः - आक्षोभ्या
घञ्
आक्षोभः
आक्षुभः - आक्षुभा
क्तिन्
आक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः