कृदन्तरूपाणि - अव + क्षुभ् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्षोभणम्
अनीयर्
अवक्षोभणीयः - अवक्षोभणीया
ण्वुल्
अवक्षोभकः - अवक्षोभिका
तुमुँन्
अवक्षोभितुम्
तव्य
अवक्षोभितव्यः - अवक्षोभितव्या
तृच्
अवक्षोभिता - अवक्षोभित्री
ल्यप्
अवक्षुभ्य
क्तवतुँ
अवक्षुब्धवान् / अवक्षोभितवान् / अवक्षुभितवान् - अवक्षुब्धवती / अवक्षोभितवती / अवक्षुभितवती
क्त
अवक्षुब्धः / अवक्षोभितः / अवक्षुभितः - अवक्षुब्धा / अवक्षोभिता / अवक्षुभिता
शानच्
अवक्षोभमाणः - अवक्षोभमाणा
ण्यत्
अवक्षोभ्यः - अवक्षोभ्या
घञ्
अवक्षोभः
अवक्षुभः - अवक्षुभा
क्तिन्
अवक्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः