कृदन्तरूपाणि - सु + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकथनम्
अनीयर्
सुकथनीयः - सुकथनीया
ण्वुल्
सुकथकः - सुकथिका
तुमुँन्
सुकथयितुम्
तव्य
सुकथयितव्यः - सुकथयितव्या
तृच्
सुकथयिता - सुकथयित्री
ल्यप्
सुकथय्य
क्तवतुँ
सुकथितवान् - सुकथितवती
क्त
सुकथितः - सुकथिता
शतृँ
सुकथयन् - सुकथयन्ती
शानच्
सुकथयमानः - सुकथयमाना
यत्
सुकथ्यः - सुकथ्या
अच्
सुकथः - सुकथा
युच्
सुकथना
अङ्
सुकथा


सनादि प्रत्ययाः

उपसर्गाः