कृदन्तरूपाणि - वि + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकथनम्
अनीयर्
विकथनीयः - विकथनीया
ण्वुल्
विकथकः - विकथिका
तुमुँन्
विकथयितुम्
तव्य
विकथयितव्यः - विकथयितव्या
तृच्
विकथयिता - विकथयित्री
ल्यप्
विकथय्य
क्तवतुँ
विकथितवान् - विकथितवती
क्त
विकथितः - विकथिता
शतृँ
विकथयन् - विकथयन्ती
शानच्
विकथयमानः - विकथयमाना
यत्
विकथ्यः - विकथ्या
अच्
विकथः - विकथा
युच्
विकथना
अङ्
विकथा


सनादि प्रत्ययाः

उपसर्गाः