कृदन्तरूपाणि - दुर् + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कथनम्
अनीयर्
दुष्कथनीयः - दुष्कथनीया
ण्वुल्
दुष्कथकः - दुष्कथिका
तुमुँन्
दुष्कथयितुम्
तव्य
दुष्कथयितव्यः - दुष्कथयितव्या
तृच्
दुष्कथयिता - दुष्कथयित्री
ल्यप्
दुष्कथय्य
क्तवतुँ
दुष्कथितवान् - दुष्कथितवती
क्त
दुष्कथितः - दुष्कथिता
शतृँ
दुष्कथयन् - दुष्कथयन्ती
शानच्
दुष्कथयमानः - दुष्कथयमाना
यत्
दुष्कथ्यः - दुष्कथ्या
अच्
दुष्कथः - दुष्कथा
युच्
दुष्कथना
अङ्
दुष्कथा


सनादि प्रत्ययाः

उपसर्गाः