कृदन्तरूपाणि - निर् + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कथनम्
अनीयर्
निष्कथनीयः - निष्कथनीया
ण्वुल्
निष्कथकः - निष्कथिका
तुमुँन्
निष्कथयितुम्
तव्य
निष्कथयितव्यः - निष्कथयितव्या
तृच्
निष्कथयिता - निष्कथयित्री
ल्यप्
निष्कथय्य
क्तवतुँ
निष्कथितवान् - निष्कथितवती
क्त
निष्कथितः - निष्कथिता
शतृँ
निष्कथयन् - निष्कथयन्ती
शानच्
निष्कथयमानः - निष्कथयमाना
यत्
निष्कथ्यः - निष्कथ्या
अच्
निष्कथः - निष्कथा
युच्
निष्कथना
अङ्
निष्कथा


सनादि प्रत्ययाः

उपसर्गाः