कृदन्तरूपाणि - अपि + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकथनम्
अनीयर्
अपिकथनीयः - अपिकथनीया
ण्वुल्
अपिकथकः - अपिकथिका
तुमुँन्
अपिकथयितुम्
तव्य
अपिकथयितव्यः - अपिकथयितव्या
तृच्
अपिकथयिता - अपिकथयित्री
ल्यप्
अपिकथय्य
क्तवतुँ
अपिकथितवान् - अपिकथितवती
क्त
अपिकथितः - अपिकथिता
शतृँ
अपिकथयन् - अपिकथयन्ती
शानच्
अपिकथयमानः - अपिकथयमाना
यत्
अपिकथ्यः - अपिकथ्या
अच्
अपिकथः - अपिकथा
युच्
अपिकथना
अङ्
अपिकथा


सनादि प्रत्ययाः

उपसर्गाः