कृदन्तरूपाणि - उप + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपकथनम्
अनीयर्
उपकथनीयः - उपकथनीया
ण्वुल्
उपकथकः - उपकथिका
तुमुँन्
उपकथयितुम्
तव्य
उपकथयितव्यः - उपकथयितव्या
तृच्
उपकथयिता - उपकथयित्री
ल्यप्
उपकथय्य
क्तवतुँ
उपकथितवान् - उपकथितवती
क्त
उपकथितः - उपकथिता
शतृँ
उपकथयन् - उपकथयन्ती
शानच्
उपकथयमानः - उपकथयमाना
यत्
उपकथ्यः - उपकथ्या
अच्
उपकथः - उपकथा
युच्
उपकथना
अङ्
उपकथा


सनादि प्रत्ययाः

उपसर्गाः